SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ 8888888888888888888888888888888888888888888 888888888888888 (३७५) प्रत्यक्षेण प्रमाणेन पक्षाभासाः निराकृताः। साध्या यत्र न विद्यन्ते ते पक्षाः किं कुतोऽपि स्युः॥ __ (३७६) व्यभिचारयुतो हेतुर्हेत्वाभासा उदीरिताः। ते चानेकविधा प्रोक्ताः कियन्तोऽत्र निरूपिताः॥ (३७७) विरुद्धो गदितो हेतुः साध्याऽभावस्य साधकः। शब्दो नित्यः कृतकत्वादित्थं यत्र प्रर (३७८) ल हेतुना कृतकत्वेनानित्यो वै साध्यते बुधैः। घटोऽनित्यः सदा तत्र कृतकत्वं हि दृश्यते॥ (३७९) असौ सत् प्रतिपक्षः स्यात् परो हेतुर्भवेत् पुनः। ॐ शब्दो नित्यः श्रावणत्वात् यथा शब्दत्व जलवत्॥ (३८०) ® शब्दोऽनित्य सदा बोध्यः कण्ठताल्वादिसंभवात्। स्वरूपासिद्धिदोषेण बहुदोषा प्रकीर्तिताः॥ SEEBERERERERERSEIRERERERSBEREERS श्रीजैनसिद्धान्तकौमुदी : ६४ 88888888888888888888888888888888888888888888
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy