SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ RSS88888888888888888888888888888888888888888 18688888888888888888888888888888888885 (३८१) हेत्वाभासास्त्रिधा ज्ञेयाः कथिता मुनिपुङ्गवैः। असिद्धश्च विरुद्धश्च परोऽनेकान्तिकस्तथा॥ (३८२) अप्रतीतस्वरूपो हि त्वसिद्धस्त्रिविधो मतः। आश्रयाऽसिद्धिः प्रथमा, स्वरूपात्वपरा मता॥ ___ (३८३) व्यापकत्वासिद्धिचरमः क्रमेण कथ्यते मया। शब्दो गुणश्चाक्षुषत्वात् स्वरूपासिद्धिरुच्यते॥ (३८४) | पक्षे यो नैव विद्येत, स्वरूपासिद्धिरेव सः। शब्दस्य ग्रहणं नित्यं श्रोत्राभ्यामेव जायते॥ (३८५) व्याप्यत्वेन त्वभीष्टोऽपि, यः पक्षे नैव विद्यते। हृदो द्रव्यं धूमवत्वात् हदे धूमो न विद्यते॥ (३८६) | ह्रदो जलाश्रयाधारो न तु धूमस्य कदाचन। । अनैकान्तस्त्वसौ ज्ञेयो य: साध्याऽभावसाधकः॥ B888888888888888888888888888888 श्रीजैनसिद्धान्तकौमुदी : ६५ 8888888888888888888ണ്
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy