SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ 88888888888888888888888888888888888888888888] 8888888888888 (३६९) आप्तवाक्यात् परं यत् यत् प्रमाणाभासमेव तत्। पक्षाऽभासास्त्रयस्तत्र · मध्यमोऽनेकभेदतः॥ (३७०) साध्याधिकरणः पक्षः, पक्षता यत्र विद्यते। पक्षाभावस्त्वसौ ज्ञेयः, पक्षधर्मो न यत्र वै॥ (३७१)सुवर्णपर्वतश्चायं वह्निमान् धूमदर्शनात्। न काञ्चनमयः कोऽपि पर्वतो भुवि दृश्यते॥ (३७२) विशेषणविशिष्टा हि पक्षता नेह विद्यते। | कोशे चागमे वापि वर्णितः कनकाचलः॥ (३७३) नाम्नासौ कर्मणा नैव क्षेत्र चञ्चाख्यमानवत्। उपयोगो यस्य नैवास्ति ह्याप्तेन कथितोऽपि सन्॥ (३७४) आप्तवाक्यं प्रमाणं तन्नैव लोकोपकारकम्। दुग्धदाधेनवः सन्ति परा नाम्ना न कर्मणा॥ B8888888888888888888888888888888888 श्रीजैनसिद्धान्तकौमुदी : ६३ 88888888888888888888888888888888888888888888
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy