SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ ജ8888888888888ങ്ങൾ आलोकसहितं चक्षुः सम्प्रेक्ष्य कलशं गृहे। गृहं सकलशं चास्ति शङ्का तु विनिवर्तते॥ युक्त्या परप्रबोधाय परान् बोधयते हि तत्। | पारम्परिकमेवैतत् परशङ्का निवर्तनात्॥ 888888888888888888888 अज्ञानस्य निवृत्ति प्रमाणानां पुरा फलम्। आदौ स्वस्य ततोऽन्येषामिति सर्वविदां मतम्॥ 88888888888888888888 संकोचेन हठनैव कार्यसिद्धिर्नजायते। स्याद्वादो विशदो मार्गः सर्वक्लेशविभञ्जकः॥ (३६७) अनादिकालतः सर्वे विवदन्ते नित्यवादिनः। | क्षणिकाः सौगताश्चापि नव्यो मार्गोऽविरोधकः॥ (३६८) विसंवादि च वचनं प्रमाणाभासमीरितम्। छ गगने बहवः सूर्या दृश्यन्ते च हिमांशवः॥ RSS8888888888888888888888888888888 श्रीजैनसिद्धान्तकौमुदी : ६२
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy