SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ 888888888888888888888888888888888 (३४५) पर्यायस्त्वसौ ज्ञेयः कर्तृव्यापारविकृतः। सुवर्णस्य विकारो हि कुण्डलं कटकादिकम्॥ 8888888888888888888888888888888888888888888888 द्रव्येण पर्यायेण मिलितेन निरन्तरम्। छ सर्वं विश्वमिदं जातं द्रव्यपर्याययोगतः॥ (३४७) नित्य स्थाने स्थितं द्रव्यं पर्यायाः परिवर्तिनः। उभाभ्यां च पदार्थाभ्यां व्याप्तं विश्वमनारतम्॥ (३४८) . नैयायिकमते नित्या भूयांसः परमाणवः। न तु क्षित्यादयश्चैते पाया एव तन्मते॥ (३४९) अपेक्षावादिनस्ते हि मन्यन्ते नित्यमेव वै। सर्वपायगो यो हि नित्योऽसौ जिनशासने॥ (३५०) द्रव्य पर्याययोरेव भेदश्चात्र प्रकाशितः। आद्यो हि सकलादेशे व्यापकत्वान्न भिद्यते॥ 88888888888888 श्रीजैनसिद्धान्तकौमुदी : ५६ 8888888888888888888888888888888888888888888
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy