SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ B8888888888888888888888888888A (३५१) एकभागं समालम्ब्य विकलः परिकीर्तितः। | समष्टिव्यष्टिभेदेन मीमांसकमतं त्विदम्॥ (३५२) द्वन्दोऽपि द्विविधः प्रोक्तः समाहारेतराविव। इतरेतरद्वन्द्वोऽपि, भेदपक्षावलम्बकः॥ S8888888888888888888888888888888888888888888 धमार्थकाममोक्षाश्च कथितश्चेतरेतरः। रथाश्वं पाणिपादं च समाहार उदीरितः॥ (३५४) द्रव्यात्मना वस्तुमात्रं चैकमेव न भेदभाक्। पर्यायस्य दृशा सर्वे भिद्यन्ते नेह संशयः॥ (३५५) | यथा संघपदेनैव चतुर्णा ग्रहणं भवेत्। अयं हि सकलादेशः समाहारोऽवगम्यताम्॥ INoRARDRRRRRRRR8888888888888888888888888888638862 अयं साधुरियं साध्वीं, श्रावकः श्राविका तथा। तु विकलादेशः पर्यायस्यावलम्ब्कः॥ 8888888888888 श्रीजैनसिद्धान्तकौमुदी : ६०
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy