SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ । FERRB88888888888888888888888888888888888888888] RRRR88888888888888888888888888 (३३९) गन्धयुक्ता क्षितिश्चेह सा भ्रमन्ती निरन्तरम्। मन्दगत्या चलन्ती सा नैव सर्वेण ज्ञायते॥ (३४०) यदा कदा च वेगेन धावमाना स्वभावतः। लोके भूस्खलनं ख्यातं गृहाणां पतनं स्फुटम्॥ (३४१) पुष्पादौ सहजो गन्धो विकासो दृश्यते क्रिया। भर्जिते चणकादौ तु गन्धव्यक्तिः स्फुटा मता॥ (३४२) गुणपर्यायवद् द्रव्यं वदन्ति स्याद्विपश्चितः। सुवर्णचरितं सर्वं पर्यायं भूषणं विदुः॥ (३४३) ॐ पीतादयो गुणास्तत्र, सर्वे नेत्रस्य गोचराः। हिमं चापि जलं विद्धि, कर्कवाष्पादिकं तथा॥ (३४४) रूपं चाऽभास्वरं शुक्लं सर्वे पश्यन्ति प्राणिनः। मतद्वयेन तद् द्रव्यं निर्विवादं निरूपितम्॥ SABRERERERURLAUBEREBBBBBBBBBBRES श्रीजैनसिद्धान्तकौमुदी : ५८ 88888888888888888888888888888888888888888888888 -
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy