SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ 88888888888888888888888888888888888 (३२१) रूढोऽपि यौगिकश्चापि चतुर्थः परिकीर्तितः। पाचकः पाठकः शब्दो यौगिको गण्यते बुधैः॥ (३२२) I पाठयिता पाकर्ता, विज्ञः सूदो हि पाचकः। S कुशलो हि मण्डपो रूढो, योगार्थो नेह गृह्यते॥ (३२३) _ • कुशं लुनाति नैवार्थ: मण्डं पिबति वा तथा। • रूढ़ि शक्त्या हि दक्षस्य वस्त्रगेहस्य वाचकाः॥ (३२४) पङ्कजं च सरोजं च. समुदायार्थेन वारिजम्। अबोधयत् पङ्कजातं, बोधयत्यविरोधतः॥ (३२५) उदिभिजादि प्रयोगो हि ,रूढस्यापि वाचकः। योगार्थो रूढ़िशक्त्या हि, भित्वाजातोऽपिकथ्यते॥ 88888888888888888888888888888888888888888 888888888888888888888888888888888888888888888888 शब्दभेदः कृतो विज्ञैः विशेषार्थस्य दर्शकः। प्रकरणवशतो भूत्वा स्वार्थ क्वापि जहाति सः॥ B888888888888888888888888888888 श्रीजैनसिद्धान्तकौमुदी : ५५
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy