SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ २४४४४४४४४४४४४४४४४४४ (३२७) स्याद्वादिनो वरा जैना मन्वते सततं हि तम् । विधिवाक्यनिषेधाभ्यां स्याद्वादो भवति स्फुटम् ॥ (३२८) द्वौ पदार्थो हि लोकेऽस्मिन् दृश्येते चाविरोधत: । 'अस्ति' 'नास्ति', उभावेव सहजौ भातराविव ॥ (३२९) इमावेव उभौ पक्षौ वाच्यावाच्येषु भूरिषु । पक्षेष्वपि च बोधव्यौ सप्तभङ्गी प्रजायते ॥ (३३०) वस्तुतस्तु द्विधा भङ्गी सद्सद्भ्यां विभाव्यताम् । भङ्गाश्चान्ये विशेषेण भिद्यन्ते नापरे च ॥ (३३१) दिगम्बरा गिरन्त्येव शतभङ्गीं खलु धीधनाः । सहस्रभङ्गीं वाऽप्यन्ये व्याप्रियन्ते च मल्लवत् ॥ (३३२) तासु सर्वासु भङ्गीषु सारौ द्वावेव गोचरौ । सद्रूपो वाऽप्यसद्रूपो भेदकं हि विशेषणम् ॥ ४४४४४४४४४४४४४४४४४४४४४४४४४४४४४ श्रीजैन सिद्धान्तकौमुदी : ५६
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy