SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ 8888888888888888 तीर्थशास्तु महाप्राज्ञा ज्ञानालोकदिवाकराः। त्रिपद्याश्चोपदेष्टारो विंध्यगङ्गाहिमालयाः॥ - 8888888888888888888888888888888888888888888888888 | तेषामेव प्रसादेन ब्रुवते विबुधा वराः। अन्वर्थनामकाश्चाप्ता सत्यार्थस्य भासकाः॥ __ (३१७) शब्दजन्यं हि यज्ज्ञानं शाब्दिकं परिकीर्तितम्। सर्वमागमजं ज्ञानं शाब्दिकं गणितं (३१८) संकेतेन विना लोके जायतेऽनर्थ एव हि। संकेत: प्रथमं ज्ञेयो विदुषा लोक वर्तिना॥ (३१९) सामर्थ्यमथ शक्तिश्च संकेतः समयस्तथा। पय्यार्यवाचकाश्वते, पर्याय प्रतिरूपकाः॥ (३२०) शब्दोऽनेकविधो ज्ञेयः प्रोच्यते च प्रसङ्गतः। यौगिकश्च तथा रूढो योगरूढस्तृतीयकः॥ GASPERERERURBEREDEROBERURLBERES श्रीजैनसिद्धान्तकौमुदी : ५४ SEREBEDEROBEROBERURBABACRBBBBBBBBBBBBBBBBBERS
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy