SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ ३४४४४४४४४ ४४४४ ३४४४४६ (३०९) यथास्थितं हि यद् वस्तु वेत्ति दिव्येन चक्षुषा । समाजे तत् तथारूपं यश्चष्टे आप्त एव सः ॥ ( ३१०) यद् दृष्टं भिन्नरूपेण भिन्नरूपेण वक्ति यः । नैवाप्तो वञ्चकश्चासौ, मायाभूपस्य चेटकः ॥ " (३११) तीर्थेशा प्रमुखाः सर्वे केवलालोकभानवः । लोकिकालौकिकानाञ्च भावानां खलु दर्शकाः ॥ (३१२) लोकोत्तराश्च ते सर्वे आप्ताः प्रोक्ताः कवीश्वरैः । आगमानां च कर्त्तारः श्रुत केवलिनस्तथा ॥ (३१३) ज्ञानवारिधिमन्दराः । भूरिलब्धिधराश्चैते श्रुतानि यानि लभ्यन्ते तेषामेव कलाविह ॥ (३१४) भस्मीभूतानि भूयांसि बर्वराणां च शासने । अद्यापि खलु जीवन्ति शिलासिद्धिगता अपि ॥ PEREREREREKEKEREREREKEKEREKE68 श्रीजैन सिद्धान्तकौमुदी : ५३
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy