SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ४४४४४४४४४४ ३६४४४४४४४४ (३०३) दिङ्मात्रं दर्शयिष्यामि विषयो दैववादिनाम् । यावन्नोदिश्यते, चार्द्रा, कुतः पुष्योदयः पुनः ॥ (३०४) पुष्यो नैवोद्गात् खेट, आर्द्राया उदयं रोहिणी चोद्गतेदानीं कृत्तिका उदिता पुरा ॥ विना । अधुनागतो समागता । प्रतिष्ठा भाविनी नाद्य ग्रहणामर्चनां विना ॥ (३०५) भूपो चमूनैव (३०६) समागत्य गतो राजा सैनिका निखिला गता । उपलम्भाऽनुपलम्भानां स्थाने चैतादृशं मतम् ॥ (३०७) विशेष विदुषा चेह खेटाचारो निरीक्ष्यताम् । मुख्यस्यैव विषयो दिङ्मात्रं दर्शितं मया ॥ आप्तनिरूपणं प्रस्तौति (३०८) आप्तानां वचनं ग्राह्यं सर्वैरेव मनीषिभिः । आप्तं कं विबुधा: प्राहुर्लक्षणं प्राङ् निगद्यताम् ॥ 8888888888४४४४४४४४४४४४४४४ श्रीजैनसिद्धान्तकौमुदी : ५२
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy