SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ PRES888888888888888888888888888888 (२९७) व्याप्यो धूमो व्यापकश्च पावक परिकीर्तितः। @ यत्र-यत्र हि धूमोऽस्ति पावकस्तत्र तत्र वै॥ २९८) चतुर्विधा मया प्रोक्ता कथ्यते चापरापि सा। Is उपनयोपसंहारौ वर्तते - यत्र सर्वदा॥ (२९९) तावुभावपि विज्ञेयौ चाविरुद्धदले पुनः। * साधनाद्याश्रयात् सत्यं वह्निमधि महानसम्॥ . (३००) | तथैव पर्वतश्चापि वह्निमान् नैव संशयः। | अविरोधोपलब्धिः सकला दर्शिता मया॥ (३०१) विरुद्धा ह्युपलब्धिः सप्तधा परिकीर्तिता। स्वभावादि स्वरूपाणां सदैव सा विरोधिनी॥ (३०२) ज्योतिर्विदां निकाये सा बहधा हि विलोक्यते। - उदितोऽनुदितः । खेटस्तयैकः प्रतिपाद्यते॥ BAB8888888888888888888888888888 श्रीजैनसिद्धान्तकौमुदी : ५१ 888888888888888888888888888888888888888888] 888888888888888888888ി
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy