SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ BREKK ३४४४४४४४ 8888888888888888888 (२९१) पश्चादपि परेणैव कालेन भविता घटः । नैव चानेन कालेन भाविनी प्रतियोगिता ॥ (२९२) एवं घटात्मके द्रव्ये चायाता प्रतियोगिता । कालत्रयात्मिका तत्र सम्यग् दृष्ट्या विविच्यताम् ॥ जैनमतेन उपलब्धिर्विविच्यते (२९३) अविरुद्धा विरुद्धा वा ह्युपलब्धी द्वे निरूपिते । आद्या हि षड्धा प्रोक्ता सेवेदानीं विविच्यते ॥ (२९४) साध्यसाधनयोर्यत्र विरोधो नैव दृश्यते । साध्या सा साधना वेति ते द्वे च गणिते मया ॥ (२९५) यत्र धूमोपलब्धिः सदैव न तु खण्डितः । लभ्यते पावक स्तत्र विद्वद्भिः परिशीलिता ॥ (२९६) व्याप्त्या च व्यापकेनापि व्याप्यव्यापकभावतः । साऽविरुद्धोपलब्धिस्तु वर्णित: सप्रमाणतः ॥ 8888888888888888888888 श्रीजैन सिद्धान्तकौमुदी : ५०
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy