SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ 8888888888888888888888888888888888888888886 RE8888888888888888888888888888888 (२८५) अत्यन्ताभाव एवासौ वस्तु सत्ता न विद्यते। परन्तु न्यायविदुषा नायमङ्गीकृतः कुतः॥ (२८६) अत्यन्ताभाव एवासौ यत्रास्ति प्रतियोगिता। कालत्रयेऽपि मन्तव्यश्चात्यन्ताभाव एव सः॥ (२८७) तदा घटात्मके द्रव्ये नैवासौ स्यात् कथञ्चन। | कालत्रयात्मिका तत्र नैवास्ति प्रतियोगिता॥ (२८८) सत्यमुक्तं त्वया तत्र मम भावोऽपि वेदितः। तं बोधयामि त्वां प्रेक्षस्व सावधानतः॥ (२८९) | इदानीं भूतले चात्र कपाले नास्ति वै घटः। प्रतियोगि घटे या हि वर्तमानावगाहिनी॥ (२९०) अनेनैव क्षणेनैव पुरा नासीदयं घटः। अतीतकालिकों तत्र घटे सा प्रतियोगिता॥ B888888888888888888888888888888888888 श्रीजैनसिद्धान्तकौमुदी : ४६ 8888888888888888888888888888888888888888888688
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy