SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ 8888888888888888888888888888888888888888888 888888888888888 (२७९) प्रतिवचनं पक्षे तु दोषश्चेह विचार्य्यते। लिङ्गदर्शनमात्रेण त्वनुमा नम् क्वापि जायते॥ (२८०) पक्षे विनिश्चिते साध्ये न स्यादनुमितिस्तदा। प्रत्यक्षात्कार्यसिद्धिः स्यात् मुधा कोऽनुमितिं क्रियात्॥ (२८१) उपनयो निगमनं यथासख्यमथोच्यते। साध्यधर्मिणि सद्धेतोः साध्यधर्मस्य वा पुनः॥ 88888888888888888888888888888888888888888888 (२८२) अनुपलब्धिरूपक्रान्ताऽभावरूपा प्रकीर्तिता। चतुर्विधोऽप्यभावोऽस्ति संसर्गाऽन्योन्यभेदतः॥ (२८३) 8 आद्यस्य त्रिविधो भेदः क्रमेण वर्ण्यते मया। प्रागभावस्तु कपालेऽस्मिन् घटो भावी न विद्यते॥ (२८४) * भूत्वा घटो विनष्टो हि प्रध्वंसाऽभाव ईरितः। | कालत्रयेऽपि गगने न पुष्पं सौरभं पुनः॥ BAB8888888888888888888888888888 श्रीजैनसिद्धान्तकौमुदी : ४८
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy