SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ 6888888888888888888888 888888888888888888888888888888888 ___ (२६१) विषयस्य विभेदेन भिन्न भिन्न प्रकीर्तितम्। एवमन्यत्र बोधव्यमनुमानमनेकधा॥ (२६२) परेषां तु मतं चापि निराकर्तुं प्रचक्रमे। पक्षहेतुवचोरूपं . परार्थमुपचारतः॥ (२६३) . दृष्टान्ताद्यत्र नैवाङ्गं वस्तुतो हेतुरेव हि। एकेन कार्यसिद्धिः स्यात् किमन्येन प्रयोजनम्॥ (२६४) हेतुना निश्चितेनैव जनैरनुमितिर्मता। अनुमानं परार्थं हि मुधा पञ्चककल्पना॥ (२६५) पूर्वो हेतुश्च व्याप्तिः परामर्शोऽपि स्वीकृतः। | व्याप्तिभेदो द्विधा प्रोक्ता बहिरन्तरभेदतः॥ 88888888888888888888888888888888888888888888 (२६६) व्यात्या वै चान्तरेणैव निजाशङ्का निरस्यते। । बाह्याख्यया तु परया, विमुग्धः प्रतिबोध्यते॥ | B88888888888888888888888888888888 श्रीजैनसिद्धान्तकौमुदी : ४५
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy