SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ 8888888888888888888888888888888888888 (२६७) 4888888888888888888888 दृष्टान्तदर्शनेनैव स्थिरीस्यान्निपक्षकः। परो निजाग्रहं व्यक्त्वा तन्मतं मनुते स्फुटम्॥ (२६८) | उपसंहरेण संदिग्धे पक्षे साध्यसमर्थनम्। | यथा महानसं तादृक् तथैव शिखरीस्फुटम्॥ (२६९) * साध्यधर्मिणि सद्धेतुस्तिष्ठत्येव न संशयः। प्रतिपक्षे कुतो नैव गिरौ धूमो न वा हृदे॥ (२७०) धर्मी शब्देन पक्षो हि कथ्यते न्यायशासने। | नैव देवार्चकः कश्चिच्छ्रावको मुनिवन्दकः॥ (२७१) | शिलान्यासं विना नैव गृहारम्भो विधीयते। अनुमानं तथा पक्षाद् ऋते नैव प्रवर्तते॥ (२७२) पक्षस्य विषयेऽनेके वादा विज्ञैः प्ररूपिताः। | संदिग्धसाध्यवान् पक्ष इति पूर्वविदां मतम्॥ SEBBBBBBBBBBBBBBBBBBBBBBBBBBAS श्रीजैनसिद्धान्तकौमुदी : ४६ 8888888888888888888888888888888888888888888888888
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy