SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ 888888888888888888 (२५५) पर्वतो जायतेऽनुमितिस्तत्र एषा जैनमते शैली संक्षेपेक्षेण वह्निमानिति । मयोदिता ॥ (२५६) पाको विनिर्मितो यत्र शालायां राजपूरुषैः । साध्यसाधनसिक्ता सा तत्रापातैः परैर्जनैः ॥ धूमेन मलिनां (२५७) प्रेक्ष्य लिङ्गलक्षणवेदिना । आसीद् वह्निमती शाला शुभ्रापि मलिनाऽधुना ॥ मलिनां प्रेक्ष्य (२५८) अतीतकालको वह्निरनुमानेन भाविनं चापि वै साध्यं युक्त्या चाहं समर्थये ॥ समर्थतः । (२५९) शालायामपि कस्यश्चिद् भावी चापि महोत्सवः । तदर्थं रचिता तत्र सामग्री काष्ठचुह्निका ॥ (२६०) गच्छन् वदति शालेयं भाविनी वह्निशालिनी । धूमाभावेऽपि धूमार्थं भूरिकाष्ठं च चुहल्लिका ॥ 88888888888888888888888 श्रीजैन सिद्धान्तकौमुदी : ४४
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy