SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ 888888888888888888888888888888888888888888 8888888888888888 (२३७) | पावको लभ्यते नो वा संदिहानो भ्रमत्यसौ। * गिरेस्तु शिखरे धूमं निर्गच्छन्तं निरन्तरम्॥ (२३८) समालोक्य स्मृतिः तस्य जागर्ति निजदेहजा। | मदीय भोजनागारे धूमो दृश्यते यदा॥ (२३९) - गृहमध्यगतेऽवश्यः पावकश्चोपलभ्यते। इहापि प्रेक्ष्यते. धूमो गूढोऽग्निर्नेव तादृशी॥ (२४०) भाव्यं वै वह्निनाऽवश्यं धूमो नैव विनापि तम्। एवं प्रतिभया युक्त्या सन्देहं च निरस्य सः॥ (२४१) 9 पर्वतो वह्निमानमस्ति निश्चयो मे न संशयः। इदं स्वार्थानुमानं च स्वीयसन्देहदूरकम्॥ (२४२) निरस्य निजसंदेहं परसंदेहवारकम्। | अनुमानं परार्थं तत् परशङ्काविभञ्जकम्॥ B888888888888888888888888888888 श्रीजैनसिद्धान्तकौमुदी : ४१ 888888888888888888888
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy