SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ 88888888888888888888888888888888 (२४३) धूम्रपायी तु कतरो व्रजन् सारथिना समम्। बन्धो किमिह वह्निर्वा न चेत् कथय युक्तितः॥ (२४४) | निश्चितो हेतुना वह्निः प्रतिजानाति बन्धवे। | वह्निरस्ति कुतो नैव दृश्यते हि प्रयत्नतः॥ (२४५) पिहितोऽस्ति शिलाखण्डैः त्वं जानाति कथं वद। | तत् कार्यं दृश्यते धूमः कारणं स्याद् ध्रुवं तदा॥ (२४६) क भवतापि निजावासे सायं प्रातव्रजन गृहात्। IS अखण्डाधूमरेखा हि, दृष्टा व्योम्नि सर्पिणी॥ (२४७) गृहमध्ये तु सम्प्राप्तो वह्निरपि विलोकितः। तथैवेहापि जानीहि पावकोऽस्ति गिरेस्तले॥ (२४८) एवं सुबोधितो युक्त्या संदिग्धश्चापरो नरः। धूमध्वजमदृष्टं हि स्वीकरोति न संशयः॥ 888888888888888888888888888888 श्रीजैनसिद्धान्तकौमुदी : ४२ 6888888888888888888888 88888888888888888888ങ്ങളി
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy