SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ३४४४४४४४४8888888888888888888 (२३१) अन्यथा त्वतितप्ते हि गोलके पावकोऽस्ति वै । कुतो न जायते धूमः पावकस्य स्थितौ वद ॥ (२३२) इति न्यायमतं प्रोक्तं न्यायदर्शनवाङ्मये । गुणो दोषो मया प्रोक्तं येनेष्टं तेन गम्यताम् ॥ (२३३) त्रिकालवर्जितो यः स्यात् साध्यसाधनः खलु । सम्बन्धादिस्तदालम्बमूहाख्यापरनामकम् ॥ (२३४) उपलब्धेतरोद्भूतं विज्ञानं सत्येवास्मिन् इदं चेति तर्कस्तार्किकशेखरैः ॥ परिकीर्तितम् । (२३५) स्वार्थपरार्थभेदेन त्वनुमानं द्विधा मतम् । आत्मीये खलु संदेहे स्वीयतर्कादिना सदा ॥ (२३६) संदेहो यत्र निर्गच्छेत् तत् स्वार्थमनुमानकम् । हालिकोऽसौ वनं जातो गोपो वा चारयन् पशून् ॥ 8888888888888888888888888 श्रीजैन सिद्धान्तकौमुदी : ४०
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy