SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ 88888888888888888888888888888888888888888888883 8888888888888888 (२२५) यद्वा तद्वास्तु नैवेह पक्षपातो विधीयते। नानाव्यक्तिग्रहो येन सधर्मो जातिरस्तु वै॥ (२२६) प्रत्यक्षादिप्रभेदो हि प्रतिपाद्यसविस्तरम्। अनुमाने प्रमाणेऽपि विवादश्चोपतिष्ठते॥ - (२२५)व्यभिचारादिहीनेन हेतुना व्याप्तिपूर्वकम्। अनुमानं बुधाः प्राहुरुपसंहारपूर्वकम्॥ (२२८) व्यभिचारादिकं नैव मनुते स्यान्मतानुगः। हेतुनैकेन साध्यस्य सिद्धिं स्वीकुरुतेतराम्॥ - (२२९) वह्नौ सत्येव धूमस्य चोत्पत्तिदृश्यते क्षितौ। धूमदर्शनतो वह्निः पर्वते चानुमीयते॥ (२३०) कारणे सति कार्यस्य चोत्पत्तिर्जायते ध्रुवम्। नैवायं नियमो लोके विध्नात् कार्य न जायते॥ GBBBBBBBBBBBBBBEREBEBSBEREBRER श्रीजैनसिद्धान्तकौमुदी : ३६ 888888888888888888888888888888888888888888881
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy