SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ 888888888888888888888888888888888888888888) B88888888888888888888888888888888 (२१९) तथापि कुण्डले हारे चाङ्गुलीयकभूषणे। सुवर्णनिर्मितं सर्वं सुवर्णस्यैव भूषणम्॥ (२२०) इदं हि चोर्ध्वसामान्यं भणितं जिनशासने। सामान्यं द्विविधं न्याये ब्याप्यव्यापकभेदतः॥ (२२१) पृथित्वादिकसामान्यं व्याप्यं तन्मात्रवर्तनात्। सत्तारख्यं व्यापकं ज्ञेयं द्रव्य-मात्रविवर्तनात्॥ (२२२) स्वयं नित्यो ह्यनेकेषु यो धर्म विद्यते खलु। समवायेन नित्येन, सम्बन्धेन गुणादिषु॥ (२२३) स धर्मो जातिशब्देन कथ्यते न्यायशासने। सम्बधसमवायं हि जैनेन्द्रैःव मन्यते॥ (२२४) नानाव्यक्तिषु यो धर्म एकाकारतया हियः। भासते सैव जातिर्हि, चाहतामूर्ध्वतादिकम्॥ B88888888888888888888888888688688688 श्रीजैनसिद्धान्तकौमुदी : ३८ 88888888888888888888888888888888888888888888)
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy