SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ १४४४४४४४४४४88888888888888 (२१३) विभिन्नकारणैर्जातं ज्ञानं शब्दजं चोपमानं हि गवयो सव्यावहारिकम् । गोसदृशस्तव ॥ (२१४) अनेनैव हि ज्ञायेत गोऽभिन्नो गवयस्त्वसौ । असौ शब्दं विहायैव गोऽभिन्नो गवयो भुवि ॥ (२१५) तिर्यगूर्ध्वादि भेदेव सामान्यं द्विर्विचारितम् । सर्वासां हि गवां व्यक्तौ दृश्यते चैकरूपता ॥ (२१६) पुद्गलादिकयोगतः । भिन्नेष्वपि सर्वेषु पुच्छलाङ्गूलश्रृंङ्गादि सर्वत्रैव हि दृश्यते ॥ (२१७) तच्च तिर्यक्त्व सामान्यं तिर्यचे नैव भिद्यते । तिर्यक् सामान्यमेवैतद् मन्यते जैनशासने ॥ (२१८) ऊर्ध्वसामान्यमेवैतद् सुवर्णकटकादिषु । सौवर्णिक पर्यायेन प्रेष्यते विषमादिकम् ॥ 8888888888888888888888888888888 श्रीजैनसिद्धान्तकौमुदी : ३७
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy