SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ ४४४४४ 88888888888888 (२०७) नानुमानं न न प्रत्यक्षं भिन्नकारणसम्भवम्। वर्तमानमतीतांशद्वाभ्यां करणजं पुनः ॥ (२०८) समाने वस्तुनि यच्च दृष्टे कालविपर्यये । नष्टे चाति तथा दृष्टे देशेनापि भिदां गते ॥ (२०९) सैवैषा शाटिका चास्ति काली पूर्यां धनार्जित । पाल्यामपि यज्ज्ञानं प्रत्यभिज्ञाभिधात्मकम् ॥ (२१०) तत्रांशे हि च त्वतीतांशं प्रत्यक्षं चेदमांशके । प्रत्यक्षं नानुमानं तत् नैव स्मरणमुच्यते ॥ (२११) भिन्नकारणजातं च कृतकालविपर्ययम् । प्रत्यक्षं वर्तमानं च स्मरणं चापि भावि च ॥ (२१२) अनुमानं व्याप्तिजं भाविप्रत्यभिज्ञा भिदां गता । जैनागमे त्विदं ज्ञानं परोक्षं परिकीर्तितम् ॥ 388888888888888888888888888 श्रीजैनसिद्धान्तकौमुदी : ३६
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy