SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ 8888888888888888888888888888888888888888888888 8888888888888888888888888888888888888888 (२०१) | जैनागमे हि तीर्थेशाः पञ्चमज्ञानसंयुताः। | सर्वज्ञाः कथिता सर्वे तीर्थस्यापि विधायकाः॥ (२०२) श्रुताख्यं हि प्रमाणेन यज्ज्ञानं जायते शाब्दं तच्च प्रमाणं जैनागम समुदर्भ वम्॥ (२०३) जैनागम विशेषेण चान्यागमसमुद्भवम्। न प्रमाणमिति जैना मन्यन्ते साधुदृष्टयः॥ (२०४) निष्पक्षो भगवानहन् तच्छास्त्रं पक्षवर्जितम्। तेन जैनागमाच्चान्यच्छाब्दं नैव प्रमाणभाक्॥ (२०५) संस्कारभवं ज्ञानं स्मरणात्मकम्। प्रथमं चानुभूतं यत् पौनः पुन्येन शीलितम्॥ (२०६) | जातं संस्कारजं पश्चात् तज्ज्ञानं स्मरणात्मकम्। तं स्मरामि महातीर्थं पित्रा सागतवानहम्॥ B888888888888888888888888888888888888 श्रीजैनसिद्धान्तकौमुदी : ३५ 888888888888888888888ങ്ങി
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy