SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ४४४४४ 88888888888888 ( १९५) इति जैनमतं चारु भणितं वर्णितं एवं चान्यमते चापि भेदोऽपि बहु 388 मया । वर्तते ॥ (१९६) सता । पापीयान् दृष्टिवादोऽयं जानता विदुषा स्वागमव्यसनेनैव सन्नान्यं नैव गृह्यते ॥ ( १९७) प्रमाणं स्यादयुतं वाक्यं सांगिरन्ति जिनेश्वराः । परे सांशयिकं वादं नाङ्गीकुर्वन्ति कर्हिचित् ॥ ( १९८) स्पष्टं केवलं ज्ञानं मया पूर्वं प्ररूपितम् । सार्थकं सप्रभेदं च सकलं विकलं न हि ॥ ( १९९) तद्वान् दोषविनिर्मुक्तश्चार्हन्नेव न तदुक्तमागमश्चैतत् प्रमाणं गणिभिः कृतम् ॥ चापरः । 88888888888888 श्रीजैन सिद्धान्तकौमुदी : ३४ (२००) कर्मभिश्च कृतं विश्वं न चैव चापरेण हि । ईश्वरेण च विभुना निष्कामेन कदाचन ॥ ४४४४ 8888888
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy