SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ 88888888888888888888888888 (१८९) कुड्यादि व्यवधाने च विज्ञो दति सत्त्वरम् । नाहं पश्यामि क्वपि त्वां वद मित्र ! निजस्थितिम् ॥ (१९०) इति न्यायविदां शैली दृष्टान्तेन बलीयसा । दिग्दर्शनं मयाऽकारि विदाङ्कुर्वन्तु सूरयः ॥ (१९१) श्रीमज्जैनमतं चात्र कथयामि सुधीश्वराः । शृण्वन्तु सावधानेन, रोचते तच्च मन्यताम् ॥ (१९२) स्वदेशस्थितं चक्षुर्व्योमगं वायुयानकम् । गृह्णाति नयनं श्रोत्रं शृणोति तद्ध्वनिं पुनः ॥ (१९३) कुड्यान्तरिते द्रव्ये प्राप्तं तत्र न लोचनम् । तेन नो वेत्ति रूपादि नायं दोषोऽत्र विद्यते ॥ ( १९४) दूरस्थोऽपि वरः शब्दः कटुर्वा श्रवणान्तरे । शृणोमि भाषते लोको न शृणोमि न वेद्मि च ॥ 888888888888888888888 श्रीजैन सिद्धान्तकौमुदी : ३३
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy