SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ 8888888888888 (१८३) इन्द्रियाणि प्राप्यकारीणि सर्वाणि न्यायशासने। तानि चाप्राप्यकारीणि चाहतां निर्मलं मतम्॥ (१८४) प्राप्याऽप्राप्ये च द्वे चैते वदन्ति बौद्धभिक्षवः। व्यक्तिकरिष्यते युक्त्या यदिष्टं तच्च गृह्यताम्॥ 88888888888888888888888 चष्टे चक्षुरिदं प्राप्य द्रव्यं रूपं परं गुणम्। प्रकाशको दीपः प्राप्य सर्वं प्रकाशयेत्॥ (१८६) इतिन्यायविदः प्राहः सर्वत्रेन्द्रियगोचरे। व्यवधाने दीपवन्नैव क्वापि रूपादिबोधकम्॥ (१८७) अत एव दह्यते चक्षुः सदैव भास्करं श्रितम्। शीतायते घनच्छाये व्यवहारो हि दृश्यते॥ (१८८). | भौक्तिके विपुले ग्रस्ते नो वस्तु प्रेक्ष्यते मया। चिकित्सिते सति प्रागवत, प्रेक्ष्यते चैव संस्फुटम्॥ 8888888888888888888ണ് श्रीजैनसिद्धान्तकौमुदी : ३२
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy