SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ 88888888888888888888888 888888888888888 (१७७) सुव्यवस्यति स्वं रूपं वस्तुरूपं स्वभावतः। | तत् प्रमाणं जैनविज्ञैः मुक्तकण्ठैश्च स्वीकृतम्॥ (१७८) | व्यवपूर्वकसोधातोः भावे द्यञ् इति सूत्रतः। व्यवसायो हि निष्पन्नो निश्चयार्थस्य बोधकः॥ (१७९) | ज्ञानं यन्निर्विकल्पाख्यमवग्रहमपि तथा। न प्रमाणं स्वान्यरूपं प्रकाशयितुमक्षमम्॥ (१८०) सप्रभेद यथायोग्यं सोपयोगपुरस्सरम्। विस्तरेण मया ज्ञानं सप्रमाणमुदीरितम्॥ (१८१) इन्द्रियाण्युपयुक्तानि गणितानि यथाविधि। | सकार्याणि च सार्थानि ह्यात्मनो लिङ्गकानि च॥ 888888888888888888888ി प्राप्याऽप्राप्य कराण्यस्मिन् विषयेऽनेकतार्किकाः। विवदन्ते तदाश्रित्य मतं तेषां निगद्यते॥ കൾ ജിജ श्रीजैनसिद्धान्तकौमुदी : ३१
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy