SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ 8888888888888888888888 888888888888888888888888888888888 (१७१) गीताकारस्तु शाब्दं हि मुख्यं गणयति स्फुटम्। तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ॥ (१७२) ॐ आर्ष तच्च प्रमाणं हि दिव्यज्ञानर्षिभिः कृतम्। | अव्याहतं परं ज्योतिरतीतं भाविवेदकम्॥ (१७३) उपमानं विहायान्यत् प्रमाणं जिनशासने। अवध्यादिप्रमाणं प्रत्यक्षमात्मयोगजम्॥ (१७४) भेदश्चेयान् परं यच्च तदपि कथ्यते मया। शाब्दं जैनागमं चैव रचितं गणनायकैः॥ (१७५) | आर्ष वेदप्रमाणं जैनैर्नैव स्वीकृतम्। नापि बौद्धोदितं वाक्यं स्याद्वादपरिवर्जितम्॥ (१७६) | प्रमाणं हि तदेवास्ति निजान्यव्यवसायकम्। दीपो यथा निजं रूपं द्योतयत्यपरस्य वै॥ 888888888888888888888888888888888888888888888 श्रीजैनसिद्धान्तकौमुदी : ३०
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy