SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ 88888888888888888 (१६५) प्रमाणं केवलं चैकं प्रत्यक्षं चारुवाङ्मते। चारु प्रियं सदा वक्तिं चार्वाकं मनुते जनः॥ 8888888888888888888888888888888888888888888 चारु आवक्ति यो लोके, अण्प्रत्यययोगतः। | यणि चजोरिति कुत्वे चार्वाकश्च यथार्थकः॥ (१६७) प्रत्यक्षं प्रमाणं च सर्वैरेव च स्वीकृ | तस्मिन् सति न वाचान्यत् प्रमाणं मन्यते बुधैः॥ (१६८) स्वीकुर्वाणैश्च विद्वद्भिरेवकारो निराकृतः। प्रमाणत्रितयं नैव स्वीकरोति स मुग्धधीः॥ ലാഭ88888888888888888 ®| बुधो बौद्धः प्रमाणे द्वे स्वीकरोत्यनुमा सह। ® परे त्रीणि प्रमाणानि मन्यन्ते झुपमायुतम्॥ (१७०) नैयायिकाश्च चत्वारि प्रमाणानि वदन्ति वै। | शब्दाख्यं प्रमाणं तुरीयं तन्मते मतम्॥ B88888888888888888888888888888888888888 श्रीजैनसिद्धान्तकौमुदी : २६
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy