SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ 8888888888888888 (१५९) करामलकवद् विश्वं द्रव्यपर्यायभेदतः। | स्वयं तत्र स्फुटत्येव महादर्श निजंवपुः॥ (१६०) ज्ञानमेव प्रमाणं हि सर्वैरेव हि स्वीकृताम्। प्रमेयानां पदार्थानां सिद्धिः स्याद्धि प्रमाणजम्॥ - (R888888888888888888888888888888888888888888888 तेन ज्ञानप्रमाणं हि वर्णितं भेदपूर्वकम्। प्रमाणविषये विज्ञा विवदन्ते परस्परम्॥ (१६२) प्रमीयन्ते हि वस्तूनि तत् प्रमाणं विदुर्बुधाः। प्रमायाः करणं यत् तत् प्रमाणं न्यायशासने॥ 8888888888888888888888888888888888888888888838 | चक्षुरादीन्द्रियाण्येव प्रमाणं ज्ञानसाधनम्। | पश्यामि चक्षुषा द्रव्यं कर्णाभ्यां शृणोमि च॥ (१६४) | निर्बाधं व्यवहारोऽयं दृश्यते जगतीतले। इन्द्रियाणि च प्रमाणानि निर्दोषाणि नवागमे॥ B888888888888888888888888888888888888888 श्रीजैनसिद्धान्तकौमुदी : २८
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy