SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ SRSRSRSRSRSRSRSRSRSRSALKERKAKAŁA (१५३) तस्मिन् समुद्गते भानौ लोकाकालावभासके। नि तत्रैव विलयन्त्यहो। (१५४) यथोदिते दिवानाथे भुवनत्रयदीपके। चन्द्रादीनां ग्रहाणाञ्च भासास्तत्रालियन्त च॥ |s88888888888888888ങ്ങൾക്കുള്ള तज्ज्ञानं घातिकर्माणां तपसा संयमेन च। सर्वथा विलये जाते जायते नान्यथा पुनः॥ (१५६) ब्रह्मज्ञानं परे प्राहुरात्मज्ञानं तथाऽपरे। केवलं त्वपरं दिव्यं प्रोचुर्जेनसुधीश्वराः॥ (१५७) निरपेक्षमिदं ज्ञानं विजानाति जगत्त्रयम्। निराबाधं निरालोकं केवलं तेन कथ्यते॥ (१५८) | सुरासुरनराधीशाः सम्भूय सर्वप्राणिनः। कुर्वन्ति महिमानं च ज्ञानवर्यस्य चक्रिणः॥ BASIRSA888888888888888888888888888888RSS श्रीजैनसिद्धान्तकौमुदी : २७ 8888888888888888888888888888888888888888888
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy