SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ 8888888888888888888888 (१४७) तत् स्थानं परित्यज्य परत्र गतिमान् भवेत् । तदा नैव विजानाति, स्थानस्य परिवर्तनात् ॥ ( १४८) ज्ञानवान् अनुगामी य यत्र कुत्रापि वा व्रजेत् । देहच्छायेव तज्ज्ञानं नैव मुञ्चति योगिनम् ॥ (१४९) सर्वत्र च काले वा विजानाति त पूर्ववत् । स्थानेन जनुषा चापि वर्णितं त्ववधिं मया ॥ (१५०) * मन पर्य्यायकं ज्ञानं व्याख्यातुं यततेऽधुना * वर्धमानं हीयमानं प्रतिपत्तिविवर्जितम् । परिणामज्ञं संयमातिशयाद् भवेत् ॥ मनसः (१५१) तच्चापि द्विविधं अवधिज्ञानत: सूक्ष्मं (१५२) संयमातिशयेनैव पञ्चमं ऋतुविपुलभेदतः । केवलज्ञानसूचकम्॥ ज्ञानभास्करम् । जायेत पुण्यपुञ्जेन, मुनीनां महतामिह ॥ 88888888888888888 श्रीजैन सिद्धान्तकौमुदी : २६
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy