SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ 8888888888888888888888888888888888888888888] 8888888888888888 (१४१) | तेन पूर्वभवान् सर्वान् पश्यन्ति दिव्यचक्षुषा। पश्चात्तापं वितन्वन्ति नरके नार्किकाः पुनः॥ (१४२) पावनं मानवं जन्म सम्प्राप्य पुण्यसंचये। धार्मिक प्रवरे क्षेत्रे विरज्य भववासतः॥ (१४३) गृहीत्वा चर्हतीं दीक्षां सर्वतो विरती पराम्। संयमेन विशुद्धन घोरेण तपसापि च॥ (१४४) कर्मावरणकं कर्म निर्धूय मुनिपुङ्गवाः। लभन्ते चावधि ज्ञानं रूपमात्रावबोधकम्॥ 888888888888888888888ണ്. तच्चापि विविधं प्रोक्तं क्षेत्रकालविभेदतः। अनुगामि चाननुगामि-इत्यपि मन्यते बुधैः॥ हीयमानं वर्धमानं चैतत् स्थानकृत्तमम्। निजस्थानस्थितो वेत्ति, त्वननुज्ञानकानपि॥ B888888888888888888888888888888 श्रीजैनसिद्धान्तकौमुदी : २५
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy