SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ ४४ ४४४४४४ 888888888 (८१) तच्चानेकविधं प्रोक्तमनुगामिनानगं क्षेत्राद्यपेक्षया चेदं लघीयो वा (८२) तपसापि पुनः । महत्तरम्॥ महीयसा । संयमेऽतिशयेनैव ज्ञानाऽवर्णांशनाशेन तथा चोपशमेन च ॥ (८३) मनः पर्यायकं ज्ञानं प्रादुर्भवति योगिनाम् । विशुद्धचेतसां चैव मन: पर्यायवेदकम् ॥ (८४) अपातिः प्रतिपातीति द्विविधं चरितं बुधैः । भाविज्ञेय सत्यापन सहोदरः ॥ ज्ञानस्य (८५) हीयमानं वर्धमानमित्यपि मन्यते बुधैः । एवं मत्यादिकं ज्ञानं कथितं हि चतुर्विधम् ॥ (८६) पञ्चमं केवलं ज्ञानं ज्ञानानां चक्रिनायकम् । कथयामि यथा योग्यं शृणवन्तु खलु सञ्जनाः ॥ 88388\\\\ \ \ \ \ \\\K श्रीजैन सिद्धान्तकौमुदी १५
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy