SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ 8888888888888 (८७) . संयमे परया ऋद्धया घोरेण तपसा पुनः। ज्ञानावरणमूलस्य मूलतः प्रलयं । (८८) जायते केवलालोको, विश्वमालावभासकः। सर्वेषामपि द्रव्याणां पर्यायाणां विशेषतः॥ 888888888888888888888888888888888888888888888838) | आवेदको महान् भानुर्भानो सां विजित्वरः। | सुराऽसुरैर्नराधीशैः सर्वेश्चापि नमस्कृतः॥ * केवल च कथंतच्च सयुक्त्या वणर्यते * ROB888888888888888888888888888888888888888888 ज्ञानान्तराणि सहाय्यं संश्रित्य कुर्वते क्रियाम। केवलं निरपेक्षं हि विश्वमात्रावभासकम्॥ | चक्रिणश्चाज्ञया सर्वे स्वाधिकार वितन्वते। चक्रीशश्च स्वया मत्या व्यवस्थां कुरुते सदा॥ | भास्करे केवले जाते पूर्वज्ञानचतुष्टयम्। तत्रैव लीयते भानावुदिते ग्रहदीप्तयः॥ B88888888888888888888888888888888 श्रीजैनसिद्धान्तकौमुदी : १६
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy