SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ 8888888 (७५) प्रवृत्तिश्च निवृत्तिश्च येन वै क्रियते बुधैः । तज्ज्ञानं मुनिभिः प्रोक्तं नाम्ना पूर्वं न वस्तुतः ॥ (७६) पुनः पञ्चविधं ज्ञानं जिनाज्ञापथिवर्तिनाम् । मतिश्रुतावधिचित्त- पर्यायकेवलानि च॥ (७७) किमिहास्ति मतिज्ञानं शृणुतत् कथयामि ते । इन्द्रियार्थसंधिजातं ज्ञानमाद्यमुदीरितम् ॥ (७८) श्रूयते गुरुवाक्येभ्यः चक्षुषा वर्णवीक्षणात् । पठनाल्लेखनाच्चापि श्रुतं ज्ञानं प्रजायते ॥ (७९) शुद्धसंयमशालिनाम्। ज्ञानावरणक्षयात् समैः ॥ (60) अवधिर्नैव सर्वेषां संयमातिशयेनैव उदेति चावधिज्ञानं रूपीद्रव्यप्रकाशकम् । सीमया सीमितं चापि सदर्थं परिकीर्तितम् ॥ 388888888888888888888 श्रीजैनसिद्धान्तकौमुदी : १४
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy