________________
8888888888888888
अवग्रहात्ततश्चेहा अपायो धारणा तथा। इदं चतुर्विधं ज्ञानं शिला ज्ञानालयेऽपि वै॥
व्रजन मार्गे दृष्टमात्रं दूरे किमिति दृश्यते। जायते या मतिः सा हि कथितोऽवग्रहः स च॥
(७१) ततः प्रजायते चेहा ज्ञातव्यं किमदोऽस्ति वै। सा चेहा कथिता प्राज्ञैः तदर्थं यतते यतः॥
888888888888888888888888888888888888888888888
88888888888888888888888888888888888888888888
| अपायो मानुषो वेति, अपरेणापि भाव्यते। | मानव एव चेष्टाभिर्गमनाद् धारणोदिता॥
सामान्यज्ञानमेवैतद् किञ्चिन्मात्रप्रकाशनात्। निर्विकल्पमिदं ज्ञानं न्यायतत्त्वगवेषिणाम्॥
Po बौद्धास्तु निर्विकल्पं हि शुद्धं प्रोचुर्विशुद्धतः। ॐ
विशेष विशेष्यैश्च यद्ज्ञानं, ज्ञानं दूष्यतितन्मते॥ 88888888888888888888888888888888
श्रीजैनसिद्धान्तकौमुदी : १३