SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ 8888888888888888 अवग्रहात्ततश्चेहा अपायो धारणा तथा। इदं चतुर्विधं ज्ञानं शिला ज्ञानालयेऽपि वै॥ व्रजन मार्गे दृष्टमात्रं दूरे किमिति दृश्यते। जायते या मतिः सा हि कथितोऽवग्रहः स च॥ (७१) ततः प्रजायते चेहा ज्ञातव्यं किमदोऽस्ति वै। सा चेहा कथिता प्राज्ञैः तदर्थं यतते यतः॥ 888888888888888888888888888888888888888888888 88888888888888888888888888888888888888888888 | अपायो मानुषो वेति, अपरेणापि भाव्यते। | मानव एव चेष्टाभिर्गमनाद् धारणोदिता॥ सामान्यज्ञानमेवैतद् किञ्चिन्मात्रप्रकाशनात्। निर्विकल्पमिदं ज्ञानं न्यायतत्त्वगवेषिणाम्॥ Po बौद्धास्तु निर्विकल्पं हि शुद्धं प्रोचुर्विशुद्धतः। ॐ विशेष विशेष्यैश्च यद्ज्ञानं, ज्ञानं दूष्यतितन्मते॥ 88888888888888888888888888888888 श्रीजैनसिद्धान्तकौमुदी : १३
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy