SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ PR88888888888888888888888888888865 | अनिच्छन्तोऽपि वै सार्था, विरमन्ति ध्रुवं तदा। विश्राम्यन्ति यथा तत्र, प्रकृते वेद तादृशम्॥ सिद्धरूपाश्च ते जीवा लघवो रिक्तकर्मणा। | उच्चैर्यान्ति स्वभावेन सिद्धायतनमेव हि॥ परत्र गमने शक्तिस्तेषां नास्ति निरोधकः। अधर्माख्याभिधोऽधर्मो रुणद्धयेव न संशयः॥ 888888888888888888888 8888888888888888888888888888888888888888888888 वस्तु स्वभावो धर्मो लक्षणं जिनशासने। ® अधर्माख्यं वस्तु चैतत् स्वभावात् रोधयत्यलम्॥ * ज्ञानभेदछस्वरूपं वर्ण्यते * प्रसङ्गतो ज्ञानभेद स्वरूपं वर्णयाम्यहम्। | हेयोपेयं विजानाति तज्ज्ञानं कथितं बुधैः॥ | तत्त्वाऽतत्त्वे च ज्ञायते येन तज्ज्ञानमीरितम्। | अवग्रहादिभेदेन तज्ज्ञानं चतुर्विधम्॥ GEBRUBRBEREBBBBBBBBBBBEERBEELS श्रीजैनसिद्धान्तकौमुदी : १२
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy