SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ 888888888888888 (५७) जैनी शैलिरियं प्रोक्ता, मन्यन्ते नापरे । | परिणामो यत्र वा दृष्टः, नश्वरः परिकीर्तितः॥ जीवो नश्वरस्तेषां मते पर्यायभेदतः। देवादिगतिमान् जीवो नैष दोषो जिनागमे॥ 8888888888888888888888888888888888 यथा वास्तु तथा वास्तु नैव चास्ति ममाग्रहः। जैनागममतेनैव जीवरूपो मयोदितः॥ * अधर्मस्वरूपमाह * 888888888888888888888 കി अधर्मस्य स्वरूपं हि कथ्यते चाहतां मते। पुद्गलानां च जीवानां गच्छतां गतिरोधकम्॥ (६१) हिंसात्मकोऽधर्मः जीवानां वधकारकः। रूढोऽसौ कथितः शास्त्रे यौगिकश्चेह गृह्यते॥ व्रजतां पथि पान्थानां वेगेन श्राम्यतामपि। सघना शाखिनां छाया यथा गतिनिरोधका॥ SAB88888888888888888888888888888 श्रीजैनसिद्धान्तकौमुदी : ११
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy