SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ 8888888888888888888888888888888887 उपयोगलक्षणो जीवो गमने च करोति सः। | पीडयेन्नैव यो जीवान् स्वात्मवन्मनुते सदा॥ देहमात्रप्रमाणोऽसौ व्यापको न्यवनुन्वहि। स्वकर्मवशगो भूत्वा नाना योनिषु भ्राम्यति॥ 88888888888888888888888888888888888888888888 बध्यते कर्मभिर्जीवो मुच्यते गतकर्मभिः। | संकोचश्च विकासश्च देहेऽस्मिन् दीपधर्मवत्॥ 8888888888888888888888888888888888888888888888 यथा दीपो गृहेस्वल्पे स्वल्पया प्रभया हि सः। विद्योतयति तद् गेहं वस्तुजातं यथा सुखम्॥ कक्षे च वितते सैव वर्तिका वर्धनेन च। महताप प्रकाशेन तद् भासयतीति दृश्यते॥ एवमात्मागतस्थापि लूतया देहभागतः। संकोच्य निजात्मानं तत्र तिष्ठति सर्वदा॥ B8888888888888888888888888888888 श्रीजैनसिद्धान्तकौमुदी : १०
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy