SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ ४४४४४४४४४४४४४४४४४४४४४४४४४४४६ ३६४४ (४५) सूक्ष्माश्च वादराश्चेति विभागो जिनशासने । सूक्ष्मासु वचाणवः प्रोक्ताः वादरा दृष्टिगोचराः ॥ (४६) आकाशे ते प्रतिष्ठन्ते स्वीयेन माहन्तेऽप्यवकाशं गगनं परिणामतः । निजवाहनैः ॥ (४७) आकाशस्योपकारं हि चैतावन्मात्रमेव हि । दत्त्वावकाशं चैतेभ्यः, विक्रियां नैतितद्गुणैः ॥ (४८) आकाशस्योपयोगं हि लक्षणं सप्रमाणकम् । मया व्यावर्णितम् चेह जीवलक्षणमुच्यते ॥ * प्रसङ्गाज्जीवस्वरूपं तस्योपकारं चाह * (४९) यो हि जीवति सर्वत्र देशकाले चलाचले । जीविष्यति त्वजीवज्च जीवोऽसौ कथितो बुधैः ॥ (५०) जीवप्राणने धातुर्हि भवादिषु गणितो बुधैः । पचादेरञ् विधानेन जीवः संपद्यते शिवः ॥ 8888888888888888888888४४४४४ श्रीजैन सिद्धान्तकौमुदी : ६
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy