SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ B88888888888888888888888888888888 (३९) अन्यथा. परतस्ते स्युरतोऽधर्मो निरोधकः। निरोधलक्षणोऽधर्मः समासेन निरूपितः॥ * क्रमप्राप्तमिदानी नभोलक्षणमुच्यते - * 88888888888888888888888888888888888888888888883 विशेषगुणेष्वेकं शब्दाख्यं गुणकं परम्। आकाशं कथितं विहायमार्गानुगामिभिः॥ (४२) जीवानां पुद्गलानां च ह्यवकाशप्रदं सदा। रूपादिरहितं व्योम जैनागममते मतम्॥ (४३) महतापि प्रयासेन विभागो नास्य जायते। 8 अप्रदेशी पदार्थोऽसौ कथितो जिनपुङ्गवैः॥ (४४) पृथिव्यादिपदार्थानामनन्ताः परमाणवः। लते चाऽप्रदेशिनो ज्ञेया विभागादिविवर्जिताः॥ SS888888888888888888888888888888 श्रीजैनसिद्धान्तकौमुदी : ८ 8888888888888888888ൾക്ക്
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy