SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ B88888888888888888888888888888888 68888888888888888888888 कायार्थी पथिकः कामं ब्रजन मार्गेऽतिवेगतः। कामं श्रान्तो न वा कोऽपि विरन्तुं नेहते पुनः॥ (३४) प्राप्याऽकस्माद् घनच्छायामगत्या तत्र तिष्ठति। छायैव रोधिका तस्य नान्यः सम्यग् विविच्यताम्॥ (३५) - तथैव गतिमन्तो हि पुद्गलाजीवराशयः। स्वभावतश्चोर्ध्वगन्तारो लोकान्तव्रजिष्णवः॥ (३६) छाया भोऽसावधर्मोऽपि तान् रुणद्धि न संशयः। निरोधलक्षणोऽधर्मः साधूक्तं जिनशासने॥ (३७) नाऽभविष्यद् धर्मो हि गतिमन्तोऽप्यपुद्गलाः। लोकाकाशमतिक्रम्य चालयन्तः परत्र वै॥ 888888888888888888888888888888888888888888888 (३८) लोकान्तचरमे भागे काचिद् सिद्धशिला वरा। सिद्धास्तत्रैव तिष्ठन्ति श्रीमतामहतां मते॥ 8888888888888 श्रीजैनसिद्धान्तकौमुदी : ७
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy