SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ ४४४४४४३ ४४४४४४४४ * भेदमाह * (२८) असंख्येयप्रदेशेऽसौ निरूपी निष्क्रियोऽपि सन् । एकं द्रव्यं समाख्यातो धर्मो धर्मविदां वरैः ॥ ४४४ (२९) प्रदेशबहुलं द्रव्यं व्यापकं प्रदेशेन विना हस्वदीर्घो न めめと (३०) प्रदेश बहुलैः सर्वे चर्चिताः व्याप्नुवन्ति जगत् सर्वं प्रदेशबहुला * अधर्मलक्षणं, तस्योपयोगः * (३१) सर्वशास्त्रनिषिद्धं यन्मन्दैर्लोकैः अधोगतिकरं शश्वद् सर्वेभ्यो जिनशासने । स्मान्महानिति । ( व्यवहार इति शेष: ) पर्वतादयः । जडा: ॥ प्रवतितम् । भयदायकम् ॥ (३२) अधर्मं तं विजानीहि सदा कार्याणामधर्म 888888888888888888888888888 निरोधकं श्रीजैन सिद्धान्तकौमुदी : ६ धर्मविरोधकम् । जगदुर्जिना: ॥
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy