SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ । 88888888888888 * धर्मस्योपकाराः कथ्यन्ते * (२३) गतिमन्तः पदार्था ये भूम्यादिपरमाणवः। तेऽपि संमील्य संमील्य भवन्ति कार्यकारिणः॥ (२४) धर्ममाक्षिप्य सर्वे ते व्याप्नुवन्ति जगत्त्रयम। यथा वैज्ञानिका यानहन्ते गगनाङ्गणम्॥ 4888888888888888888888888888888888888888888 (२५) गमने शक्तिमन्तोऽपि मीनाः पीनाः मलीमसाः। जलाधारं विना नैव पदमेक व्रजन्ति ते॥ ... (२६) आश्रित्य तु धनं नीरं पोतायन्ते क्षणेन च। धर्मोऽयं चोर्ध्वगमने सर्वेषामुपकारकः॥ (२७) अन्वर्थं भजते नाम गतौ प्रत्युपकारकः। | उपयोगितापि धर्मस्य दिङ्मात्रेण निरूपिता॥ 888888888888888888888886RSA श्रीजैनसिद्धान्तकौमुदी : ५ 8888888888888888888888888888888888888888888888888
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy