SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ ४४४४४४४ ४४४४४४४४४४४४ 388 (१७) तेन पर्यायवानात्मा घटते निर्दोषं लक्षणं चेदं लक्ष्येषु दर्शितं मया ॥ द्रव्यलक्षणम् । (१८) प्राथम्यं धर्मद्रव्यस्य युक्त्या च विनिवर्णितः । अधुना लक्षणं तस्य क्रियते तन्निशम्यताम् ॥ (१९) जगतां धारणाद् धर्मः कथितः पूर्वसूरिभिः । ध्रियते येन भूम्यादि धर्मोऽसौ साधुनामभाक् ॥ (२०) सर्वेषां सम्मतमिदं निर्विवादेन दर्शितम् । जपादिध्यानज्ञानादिः तत्रापि प्रविलीयते ॥ (२१) पुद्गलाऽपुद्गलाः सर्वे गतिमन्तो जिनागमैः । विना क्रियां गतिर्नास्ति नैव प्राप्तिः परत्र च ॥ (२२) एषा व्याप्तिर्न्यायग्रन्थे स्वीकृता न्यायवेदिभिः । वस्तुस्वभावो धर्मो हि भाषितो जिनशासने ॥ 88888888888888888888888888 श्रीजैन सिद्धान्तकौमुदी : ४
SR No.022355
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year
Total Pages172
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy